Site icon Learn Sanskrit Language

idam

idam

This is the last part of pronouns. With this section will complete our study on pronouns completely. The pronoun that we are going to study her is called idam, it is one of the most irregular pronouns in Sanskrit, which uses different stems for each gender.

ayam (masculine)

अयम् Singular Dual Plural
Case 1 (Subject) अयम्
ayam
इमौ
imau

इमे
ime
Case 2 (object) इमम्
imam

इमौ
imau


इमान्
imān
Case 3 ("with") अनेन
anena

आभ्याम्
ābhyām
एभिः
ebhiḥ
Case 4 ("for") अस्मै
asmai



आभ्याम्
ābhyām
एभ्यः
ebhyaḥ

Case 5 ("from") अस्मात्
asmāt

आभ्याम्
ābhyām
एभ्यः
ebhyaḥ
Case 6 ("of") अस्य
asya

अनयोः
anayoḥ


एषाम्
eṣām


Case 7 ("in") अस्मिन्
asmin


अनयोः
anayoḥ

एषु
eṣu

iyam (feminine)

इयम् Singular Dual Plural
Case 1 (Subject) इयम्
iyam

इमे
ime

इमाः
imāḥ
Case 2 (object) इमाम्
imām

इमे
ime

इमाः
imāḥ
Case 3 ("with") अनया
anayā


आभ्याम्
ābhyām
आभिः
ābhiḥ
Case 4 ("for") अस्यै
asyai



आभ्याम्
ābhyām
आभ्यः
ābhyaḥ

Case 5 ("from") आस्याः
asyāḥ

आभ्याम्
ābhyām
आभ्यः
ābhyaḥ
Case 6 ("of") आस्याः
asyāḥ

अनयोः
anayoḥ


आसाम्
āsām

Case 7 ("in") अस्याम्
asyām


अनयोः
anayoḥ

आसु
āsu

You must have noticed two things here,

The difference can be seen only in the first vowel which is e for the masculine and ā for the feminine

idam (neuter)

इयम् Singular Dual Plural
Case 1 (Subject) इदम्
idam


इमे
ime

इमानि
imāni
Case 2 (object) इदम्
idam
इमे
ime

इमानि
imāni

 

Exit mobile version